Declension table of ?ekhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeekhiṣyantī ekhiṣyantyau ekhiṣyantyaḥ
Vocativeekhiṣyanti ekhiṣyantyau ekhiṣyantyaḥ
Accusativeekhiṣyantīm ekhiṣyantyau ekhiṣyantīḥ
Instrumentalekhiṣyantyā ekhiṣyantībhyām ekhiṣyantībhiḥ
Dativeekhiṣyantyai ekhiṣyantībhyām ekhiṣyantībhyaḥ
Ablativeekhiṣyantyāḥ ekhiṣyantībhyām ekhiṣyantībhyaḥ
Genitiveekhiṣyantyāḥ ekhiṣyantyoḥ ekhiṣyantīnām
Locativeekhiṣyantyām ekhiṣyantyoḥ ekhiṣyantīṣu

Compound ekhiṣyanti - ekhiṣyantī -

Adverb -ekhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria