Declension table of ?ekhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeekhiṣyamāṇaḥ ekhiṣyamāṇau ekhiṣyamāṇāḥ
Vocativeekhiṣyamāṇa ekhiṣyamāṇau ekhiṣyamāṇāḥ
Accusativeekhiṣyamāṇam ekhiṣyamāṇau ekhiṣyamāṇān
Instrumentalekhiṣyamāṇena ekhiṣyamāṇābhyām ekhiṣyamāṇaiḥ ekhiṣyamāṇebhiḥ
Dativeekhiṣyamāṇāya ekhiṣyamāṇābhyām ekhiṣyamāṇebhyaḥ
Ablativeekhiṣyamāṇāt ekhiṣyamāṇābhyām ekhiṣyamāṇebhyaḥ
Genitiveekhiṣyamāṇasya ekhiṣyamāṇayoḥ ekhiṣyamāṇānām
Locativeekhiṣyamāṇe ekhiṣyamāṇayoḥ ekhiṣyamāṇeṣu

Compound ekhiṣyamāṇa -

Adverb -ekhiṣyamāṇam -ekhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria