Declension table of ?ekhat

Deva

NeuterSingularDualPlural
Nominativeekhat ekhantī ekhatī ekhanti
Vocativeekhat ekhantī ekhatī ekhanti
Accusativeekhat ekhantī ekhatī ekhanti
Instrumentalekhatā ekhadbhyām ekhadbhiḥ
Dativeekhate ekhadbhyām ekhadbhyaḥ
Ablativeekhataḥ ekhadbhyām ekhadbhyaḥ
Genitiveekhataḥ ekhatoḥ ekhatām
Locativeekhati ekhatoḥ ekhatsu

Adverb -ekhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria