Declension table of ?ekeṣṭaka

Deva

NeuterSingularDualPlural
Nominativeekeṣṭakam ekeṣṭake ekeṣṭakāni
Vocativeekeṣṭaka ekeṣṭake ekeṣṭakāni
Accusativeekeṣṭakam ekeṣṭake ekeṣṭakāni
Instrumentalekeṣṭakena ekeṣṭakābhyām ekeṣṭakaiḥ
Dativeekeṣṭakāya ekeṣṭakābhyām ekeṣṭakebhyaḥ
Ablativeekeṣṭakāt ekeṣṭakābhyām ekeṣṭakebhyaḥ
Genitiveekeṣṭakasya ekeṣṭakayoḥ ekeṣṭakānām
Locativeekeṣṭake ekeṣṭakayoḥ ekeṣṭakeṣu

Compound ekeṣṭaka -

Adverb -ekeṣṭakam -ekeṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria