Declension table of ?ekaśuṅga

Deva

NeuterSingularDualPlural
Nominativeekaśuṅgam ekaśuṅge ekaśuṅgāni
Vocativeekaśuṅga ekaśuṅge ekaśuṅgāni
Accusativeekaśuṅgam ekaśuṅge ekaśuṅgāni
Instrumentalekaśuṅgena ekaśuṅgābhyām ekaśuṅgaiḥ
Dativeekaśuṅgāya ekaśuṅgābhyām ekaśuṅgebhyaḥ
Ablativeekaśuṅgāt ekaśuṅgābhyām ekaśuṅgebhyaḥ
Genitiveekaśuṅgasya ekaśuṅgayoḥ ekaśuṅgānām
Locativeekaśuṅge ekaśuṅgayoḥ ekaśuṅgeṣu

Compound ekaśuṅga -

Adverb -ekaśuṅgam -ekaśuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria