सुबन्तावली ?एकश्रुतधरा

Roma

स्त्रीएकद्विबहु
प्रथमाएकश्रुतधरा एकश्रुतधरे एकश्रुतधराः
सम्बोधनम्एकश्रुतधरे एकश्रुतधरे एकश्रुतधराः
द्वितीयाएकश्रुतधराम् एकश्रुतधरे एकश्रुतधराः
तृतीयाएकश्रुतधरया एकश्रुतधराभ्याम् एकश्रुतधराभिः
चतुर्थीएकश्रुतधरायै एकश्रुतधराभ्याम् एकश्रुतधराभ्यः
पञ्चमीएकश्रुतधरायाः एकश्रुतधराभ्याम् एकश्रुतधराभ्यः
षष्ठीएकश्रुतधरायाः एकश्रुतधरयोः एकश्रुतधराणाम्
सप्तमीएकश्रुतधरायाम् एकश्रुतधरयोः एकश्रुतधरासु

अव्यय ॰एकश्रुतधरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria