Declension table of ekaśeṣavṛtti

Deva

FeminineSingularDualPlural
Nominativeekaśeṣavṛttiḥ ekaśeṣavṛttī ekaśeṣavṛttayaḥ
Vocativeekaśeṣavṛtte ekaśeṣavṛttī ekaśeṣavṛttayaḥ
Accusativeekaśeṣavṛttim ekaśeṣavṛttī ekaśeṣavṛttīḥ
Instrumentalekaśeṣavṛttyā ekaśeṣavṛttibhyām ekaśeṣavṛttibhiḥ
Dativeekaśeṣavṛttyai ekaśeṣavṛttaye ekaśeṣavṛttibhyām ekaśeṣavṛttibhyaḥ
Ablativeekaśeṣavṛttyāḥ ekaśeṣavṛtteḥ ekaśeṣavṛttibhyām ekaśeṣavṛttibhyaḥ
Genitiveekaśeṣavṛttyāḥ ekaśeṣavṛtteḥ ekaśeṣavṛttyoḥ ekaśeṣavṛttīnām
Locativeekaśeṣavṛttyām ekaśeṣavṛttau ekaśeṣavṛttyoḥ ekaśeṣavṛttiṣu

Compound ekaśeṣavṛtti -

Adverb -ekaśeṣavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria