Declension table of ekaśeṣa

Deva

MasculineSingularDualPlural
Nominativeekaśeṣaḥ ekaśeṣau ekaśeṣāḥ
Vocativeekaśeṣa ekaśeṣau ekaśeṣāḥ
Accusativeekaśeṣam ekaśeṣau ekaśeṣān
Instrumentalekaśeṣeṇa ekaśeṣābhyām ekaśeṣaiḥ ekaśeṣebhiḥ
Dativeekaśeṣāya ekaśeṣābhyām ekaśeṣebhyaḥ
Ablativeekaśeṣāt ekaśeṣābhyām ekaśeṣebhyaḥ
Genitiveekaśeṣasya ekaśeṣayoḥ ekaśeṣāṇām
Locativeekaśeṣe ekaśeṣayoḥ ekaśeṣeṣu

Compound ekaśeṣa -

Adverb -ekaśeṣam -ekaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria