सुबन्तावली ?एकशतविध

Roma

पुमान्एकद्विबहु
प्रथमाएकशतविधः एकशतविधौ एकशतविधाः
सम्बोधनम्एकशतविध एकशतविधौ एकशतविधाः
द्वितीयाएकशतविधम् एकशतविधौ एकशतविधान्
तृतीयाएकशतविधेन एकशतविधाभ्याम् एकशतविधैः एकशतविधेभिः
चतुर्थीएकशतविधाय एकशतविधाभ्याम् एकशतविधेभ्यः
पञ्चमीएकशतविधात् एकशतविधाभ्याम् एकशतविधेभ्यः
षष्ठीएकशतविधस्य एकशतविधयोः एकशतविधानाम्
सप्तमीएकशतविधे एकशतविधयोः एकशतविधेषु

समास एकशतविध

अव्यय ॰एकशतविधम् ॰एकशतविधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria