Declension table of ?ekaśatatamī

Deva

FeminineSingularDualPlural
Nominativeekaśatatamī ekaśatatamyau ekaśatatamyaḥ
Vocativeekaśatatami ekaśatatamyau ekaśatatamyaḥ
Accusativeekaśatatamīm ekaśatatamyau ekaśatatamīḥ
Instrumentalekaśatatamyā ekaśatatamībhyām ekaśatatamībhiḥ
Dativeekaśatatamyai ekaśatatamībhyām ekaśatatamībhyaḥ
Ablativeekaśatatamyāḥ ekaśatatamībhyām ekaśatatamībhyaḥ
Genitiveekaśatatamyāḥ ekaśatatamyoḥ ekaśatatamīnām
Locativeekaśatatamyām ekaśatatamyoḥ ekaśatatamīṣu

Compound ekaśatatami - ekaśatatamī -

Adverb -ekaśatatami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria