सुबन्तावली ?एकशत

Roma

पुमान्एकद्विबहु
प्रथमाएकशतः एकशतौ एकशताः
सम्बोधनम्एकशत एकशतौ एकशताः
द्वितीयाएकशतम् एकशतौ एकशतान्
तृतीयाएकशतेन एकशताभ्याम् एकशतैः एकशतेभिः
चतुर्थीएकशताय एकशताभ्याम् एकशतेभ्यः
पञ्चमीएकशतात् एकशताभ्याम् एकशतेभ्यः
षष्ठीएकशतस्य एकशतयोः एकशतानाम्
सप्तमीएकशते एकशतयोः एकशतेषु

समास एकशत

अव्यय ॰एकशतम् ॰एकशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria