सुबन्तावली ?एकशलाका

Roma

स्त्रीएकद्विबहु
प्रथमाएकशलाका एकशलाके एकशलाकाः
सम्बोधनम्एकशलाके एकशलाके एकशलाकाः
द्वितीयाएकशलाकाम् एकशलाके एकशलाकाः
तृतीयाएकशलाकया एकशलाकाभ्याम् एकशलाकाभिः
चतुर्थीएकशलाकायै एकशलाकाभ्याम् एकशलाकाभ्यः
पञ्चमीएकशलाकायाः एकशलाकाभ्याम् एकशलाकाभ्यः
षष्ठीएकशलाकायाः एकशलाकयोः एकशलाकानाम्
सप्तमीएकशलाकायाम् एकशलाकयोः एकशलाकासु

अव्यय ॰एकशलाकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria