Declension table of ekaśabdadarśana

Deva

NeuterSingularDualPlural
Nominativeekaśabdadarśanam ekaśabdadarśane ekaśabdadarśanāni
Vocativeekaśabdadarśana ekaśabdadarśane ekaśabdadarśanāni
Accusativeekaśabdadarśanam ekaśabdadarśane ekaśabdadarśanāni
Instrumentalekaśabdadarśanena ekaśabdadarśanābhyām ekaśabdadarśanaiḥ
Dativeekaśabdadarśanāya ekaśabdadarśanābhyām ekaśabdadarśanebhyaḥ
Ablativeekaśabdadarśanāt ekaśabdadarśanābhyām ekaśabdadarśanebhyaḥ
Genitiveekaśabdadarśanasya ekaśabdadarśanayoḥ ekaśabdadarśanānām
Locativeekaśabdadarśane ekaśabdadarśanayoḥ ekaśabdadarśaneṣu

Compound ekaśabdadarśana -

Adverb -ekaśabdadarśanam -ekaśabdadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria