सुबन्तावली ?एकशालिका

Roma

स्त्रीएकद्विबहु
प्रथमाएकशालिका एकशालिके एकशालिकाः
सम्बोधनम्एकशालिके एकशालिके एकशालिकाः
द्वितीयाएकशालिकाम् एकशालिके एकशालिकाः
तृतीयाएकशालिकया एकशालिकाभ्याम् एकशालिकाभिः
चतुर्थीएकशालिकायै एकशालिकाभ्याम् एकशालिकाभ्यः
पञ्चमीएकशालिकायाः एकशालिकाभ्याम् एकशालिकाभ्यः
षष्ठीएकशालिकायाः एकशालिकयोः एकशालिकानाम्
सप्तमीएकशालिकायाम् एकशालिकयोः एकशालिकासु

अव्यय ॰एकशालिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria