Declension table of ?ekavyūha

Deva

NeuterSingularDualPlural
Nominativeekavyūham ekavyūhe ekavyūhāni
Vocativeekavyūha ekavyūhe ekavyūhāni
Accusativeekavyūham ekavyūhe ekavyūhāni
Instrumentalekavyūhena ekavyūhābhyām ekavyūhaiḥ
Dativeekavyūhāya ekavyūhābhyām ekavyūhebhyaḥ
Ablativeekavyūhāt ekavyūhābhyām ekavyūhebhyaḥ
Genitiveekavyūhasya ekavyūhayoḥ ekavyūhānām
Locativeekavyūhe ekavyūhayoḥ ekavyūheṣu

Compound ekavyūha -

Adverb -ekavyūham -ekavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria