सुबन्तावली ?एकव्रता

Roma

स्त्रीएकद्विबहु
प्रथमाएकव्रता एकव्रते एकव्रताः
सम्बोधनम्एकव्रते एकव्रते एकव्रताः
द्वितीयाएकव्रताम् एकव्रते एकव्रताः
तृतीयाएकव्रतया एकव्रताभ्याम् एकव्रताभिः
चतुर्थीएकव्रतायै एकव्रताभ्याम् एकव्रताभ्यः
पञ्चमीएकव्रतायाः एकव्रताभ्याम् एकव्रताभ्यः
षष्ठीएकव्रतायाः एकव्रतयोः एकव्रतानाम्
सप्तमीएकव्रतायाम् एकव्रतयोः एकव्रतासु

अव्यय ॰एकव्रतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria