Declension table of ?ekavidha

Deva

NeuterSingularDualPlural
Nominativeekavidham ekavidhe ekavidhāni
Vocativeekavidha ekavidhe ekavidhāni
Accusativeekavidham ekavidhe ekavidhāni
Instrumentalekavidhena ekavidhābhyām ekavidhaiḥ
Dativeekavidhāya ekavidhābhyām ekavidhebhyaḥ
Ablativeekavidhāt ekavidhābhyām ekavidhebhyaḥ
Genitiveekavidhasya ekavidhayoḥ ekavidhānām
Locativeekavidhe ekavidhayoḥ ekavidheṣu

Compound ekavidha -

Adverb -ekavidham -ekavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria