Declension table of ?ekavibhakti_ā

Deva

FeminineSingularDualPlural
Nominativeekavibhakti_ā ekavibhakti_e ekavibhakti_āḥ
Vocativeekavibhakti_e ekavibhakti_e ekavibhakti_āḥ
Accusativeekavibhakti_ām ekavibhakti_e ekavibhakti_āḥ
Instrumentalekavibhakti_ayā ekavibhakti_ābhyām ekavibhakti_ābhiḥ
Dativeekavibhakti_āyai ekavibhakti_ābhyām ekavibhakti_ābhyaḥ
Ablativeekavibhakti_āyāḥ ekavibhakti_ābhyām ekavibhakti_ābhyaḥ
Genitiveekavibhakti_āyāḥ ekavibhakti_ayoḥ ekavibhakti_ānām
Locativeekavibhakti_āyām ekavibhakti_ayoḥ ekavibhakti_āsu

Adverb -ekavibhakti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria