सुबन्तावली ?एकविंशवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकविंशवत् एकविंशवन्ती एकविंशवती एकविंशवन्ति
सम्बोधनम्एकविंशवत् एकविंशवन्ती एकविंशवती एकविंशवन्ति
द्वितीयाएकविंशवत् एकविंशवन्ती एकविंशवती एकविंशवन्ति
तृतीयाएकविंशवता एकविंशवद्भ्याम् एकविंशवद्भिः
चतुर्थीएकविंशवते एकविंशवद्भ्याम् एकविंशवद्भ्यः
पञ्चमीएकविंशवतः एकविंशवद्भ्याम् एकविंशवद्भ्यः
षष्ठीएकविंशवतः एकविंशवतोः एकविंशवताम्
सप्तमीएकविंशवति एकविंशवतोः एकविंशवत्सु

अव्यय ॰एकविंशवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria