Declension table of ?ekaviṃśatitamī

Deva

FeminineSingularDualPlural
Nominativeekaviṃśatitamī ekaviṃśatitamyau ekaviṃśatitamyaḥ
Vocativeekaviṃśatitami ekaviṃśatitamyau ekaviṃśatitamyaḥ
Accusativeekaviṃśatitamīm ekaviṃśatitamyau ekaviṃśatitamīḥ
Instrumentalekaviṃśatitamyā ekaviṃśatitamībhyām ekaviṃśatitamībhiḥ
Dativeekaviṃśatitamyai ekaviṃśatitamībhyām ekaviṃśatitamībhyaḥ
Ablativeekaviṃśatitamyāḥ ekaviṃśatitamībhyām ekaviṃśatitamībhyaḥ
Genitiveekaviṃśatitamyāḥ ekaviṃśatitamyoḥ ekaviṃśatitamīnām
Locativeekaviṃśatitamyām ekaviṃśatitamyoḥ ekaviṃśatitamīṣu

Compound ekaviṃśatitami - ekaviṃśatitamī -

Adverb -ekaviṃśatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria