Declension table of ekaviṃśatitama

Deva

NeuterSingularDualPlural
Nominativeekaviṃśatitamam ekaviṃśatitame ekaviṃśatitamāni
Vocativeekaviṃśatitama ekaviṃśatitame ekaviṃśatitamāni
Accusativeekaviṃśatitamam ekaviṃśatitame ekaviṃśatitamāni
Instrumentalekaviṃśatitamena ekaviṃśatitamābhyām ekaviṃśatitamaiḥ
Dativeekaviṃśatitamāya ekaviṃśatitamābhyām ekaviṃśatitamebhyaḥ
Ablativeekaviṃśatitamāt ekaviṃśatitamābhyām ekaviṃśatitamebhyaḥ
Genitiveekaviṃśatitamasya ekaviṃśatitamayoḥ ekaviṃśatitamānām
Locativeekaviṃśatitame ekaviṃśatitamayoḥ ekaviṃśatitameṣu

Compound ekaviṃśatitama -

Adverb -ekaviṃśatitamam -ekaviṃśatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria