सुबन्तावली ?एकविंशक

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकविंशकम् एकविंशके एकविंशकानि
सम्बोधनम्एकविंशक एकविंशके एकविंशकानि
द्वितीयाएकविंशकम् एकविंशके एकविंशकानि
तृतीयाएकविंशकेन एकविंशकाभ्याम् एकविंशकैः
चतुर्थीएकविंशकाय एकविंशकाभ्याम् एकविंशकेभ्यः
पञ्चमीएकविंशकात् एकविंशकाभ्याम् एकविंशकेभ्यः
षष्ठीएकविंशकस्य एकविंशकयोः एकविंशकानाम्
सप्तमीएकविंशके एकविंशकयोः एकविंशकेषु

समास एकविंशक

अव्यय ॰एकविंशकम् ॰एकविंशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria