Declension table of ekaviṃśa

Deva

NeuterSingularDualPlural
Nominativeekaviṃśam ekaviṃśe ekaviṃśāni
Vocativeekaviṃśa ekaviṃśe ekaviṃśāni
Accusativeekaviṃśam ekaviṃśe ekaviṃśāni
Instrumentalekaviṃśena ekaviṃśābhyām ekaviṃśaiḥ
Dativeekaviṃśāya ekaviṃśābhyām ekaviṃśebhyaḥ
Ablativeekaviṃśāt ekaviṃśābhyām ekaviṃśebhyaḥ
Genitiveekaviṃśasya ekaviṃśayoḥ ekaviṃśānām
Locativeekaviṃśe ekaviṃśayoḥ ekaviṃśeṣu

Compound ekaviṃśa -

Adverb -ekaviṃśam -ekaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria