Declension table of ekaviṃśa

Deva

MasculineSingularDualPlural
Nominativeekaviṃśaḥ ekaviṃśau ekaviṃśāḥ
Vocativeekaviṃśa ekaviṃśau ekaviṃśāḥ
Accusativeekaviṃśam ekaviṃśau ekaviṃśān
Instrumentalekaviṃśena ekaviṃśābhyām ekaviṃśaiḥ ekaviṃśebhiḥ
Dativeekaviṃśāya ekaviṃśābhyām ekaviṃśebhyaḥ
Ablativeekaviṃśāt ekaviṃśābhyām ekaviṃśebhyaḥ
Genitiveekaviṃśasya ekaviṃśayoḥ ekaviṃśānām
Locativeekaviṃśe ekaviṃśayoḥ ekaviṃśeṣu

Compound ekaviṃśa -

Adverb -ekaviṃśam -ekaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria