Declension table of ?ekavarṣikā

Deva

FeminineSingularDualPlural
Nominativeekavarṣikā ekavarṣike ekavarṣikāḥ
Vocativeekavarṣike ekavarṣike ekavarṣikāḥ
Accusativeekavarṣikām ekavarṣike ekavarṣikāḥ
Instrumentalekavarṣikayā ekavarṣikābhyām ekavarṣikābhiḥ
Dativeekavarṣikāyai ekavarṣikābhyām ekavarṣikābhyaḥ
Ablativeekavarṣikāyāḥ ekavarṣikābhyām ekavarṣikābhyaḥ
Genitiveekavarṣikāyāḥ ekavarṣikayoḥ ekavarṣikāṇām
Locativeekavarṣikāyām ekavarṣikayoḥ ekavarṣikāsu

Adverb -ekavarṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria