सुबन्तावली ?एकवर्णका

Roma

स्त्रीएकद्विबहु
प्रथमाएकवर्णका एकवर्णके एकवर्णकाः
सम्बोधनम्एकवर्णके एकवर्णके एकवर्णकाः
द्वितीयाएकवर्णकाम् एकवर्णके एकवर्णकाः
तृतीयाएकवर्णकया एकवर्णकाभ्याम् एकवर्णकाभिः
चतुर्थीएकवर्णकायै एकवर्णकाभ्याम् एकवर्णकाभ्यः
पञ्चमीएकवर्णकायाः एकवर्णकाभ्याम् एकवर्णकाभ्यः
षष्ठीएकवर्णकायाः एकवर्णकयोः एकवर्णकानाम्
सप्तमीएकवर्णकायाम् एकवर्णकयोः एकवर्णकासु

अव्यय ॰एकवर्णकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria