Declension table of ?ekavaktraka

Deva

NeuterSingularDualPlural
Nominativeekavaktrakam ekavaktrake ekavaktrakāṇi
Vocativeekavaktraka ekavaktrake ekavaktrakāṇi
Accusativeekavaktrakam ekavaktrake ekavaktrakāṇi
Instrumentalekavaktrakeṇa ekavaktrakābhyām ekavaktrakaiḥ
Dativeekavaktrakāya ekavaktrakābhyām ekavaktrakebhyaḥ
Ablativeekavaktrakāt ekavaktrakābhyām ekavaktrakebhyaḥ
Genitiveekavaktrakasya ekavaktrakayoḥ ekavaktrakāṇām
Locativeekavaktrake ekavaktrakayoḥ ekavaktrakeṣu

Compound ekavaktraka -

Adverb -ekavaktrakam -ekavaktrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria