सुबन्तावली एकवाक्यता

Roma

स्त्रीएकद्विबहु
प्रथमाएकवाक्यता एकवाक्यते एकवाक्यताः
सम्बोधनम्एकवाक्यते एकवाक्यते एकवाक्यताः
द्वितीयाएकवाक्यताम् एकवाक्यते एकवाक्यताः
तृतीयाएकवाक्यतया एकवाक्यताभ्याम् एकवाक्यताभिः
चतुर्थीएकवाक्यतायै एकवाक्यताभ्याम् एकवाक्यताभ्यः
पञ्चमीएकवाक्यतायाः एकवाक्यताभ्याम् एकवाक्यताभ्यः
षष्ठीएकवाक्यतायाः एकवाक्यतयोः एकवाक्यतानाम्
सप्तमीएकवाक्यतायाम् एकवाक्यतयोः एकवाक्यतासु

अव्यय ॰एकवाक्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria