Declension table of ekavākya

Deva

MasculineSingularDualPlural
Nominativeekavākyaḥ ekavākyau ekavākyāḥ
Vocativeekavākya ekavākyau ekavākyāḥ
Accusativeekavākyam ekavākyau ekavākyān
Instrumentalekavākyena ekavākyābhyām ekavākyaiḥ ekavākyebhiḥ
Dativeekavākyāya ekavākyābhyām ekavākyebhyaḥ
Ablativeekavākyāt ekavākyābhyām ekavākyebhyaḥ
Genitiveekavākyasya ekavākyayoḥ ekavākyānām
Locativeekavākye ekavākyayoḥ ekavākyeṣu

Compound ekavākya -

Adverb -ekavākyam -ekavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria