सुबन्तावली ?एकवाचका

Roma

स्त्रीएकद्विबहु
प्रथमाएकवाचका एकवाचके एकवाचकाः
सम्बोधनम्एकवाचके एकवाचके एकवाचकाः
द्वितीयाएकवाचकाम् एकवाचके एकवाचकाः
तृतीयाएकवाचकया एकवाचकाभ्याम् एकवाचकाभिः
चतुर्थीएकवाचकायै एकवाचकाभ्याम् एकवाचकाभ्यः
पञ्चमीएकवाचकायाः एकवाचकाभ्याम् एकवाचकाभ्यः
षष्ठीएकवाचकायाः एकवाचकयोः एकवाचकानाम्
सप्तमीएकवाचकायाम् एकवाचकयोः एकवाचकासु

अव्यय ॰एकवाचकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria