Declension table of ?ekavṛkīhīya

Deva

MasculineSingularDualPlural
Nominativeekavṛkīhīyaḥ ekavṛkīhīyau ekavṛkīhīyāḥ
Vocativeekavṛkīhīya ekavṛkīhīyau ekavṛkīhīyāḥ
Accusativeekavṛkīhīyam ekavṛkīhīyau ekavṛkīhīyān
Instrumentalekavṛkīhīyeṇa ekavṛkīhīyābhyām ekavṛkīhīyaiḥ ekavṛkīhīyebhiḥ
Dativeekavṛkīhīyāya ekavṛkīhīyābhyām ekavṛkīhīyebhyaḥ
Ablativeekavṛkīhīyāt ekavṛkīhīyābhyām ekavṛkīhīyebhyaḥ
Genitiveekavṛkīhīyasya ekavṛkīhīyayoḥ ekavṛkīhīyāṇām
Locativeekavṛkīhīye ekavṛkīhīyayoḥ ekavṛkīhīyeṣu

Compound ekavṛkīhīya -

Adverb -ekavṛkīhīyam -ekavṛkīhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria