Declension table of ekatriṃśat

Deva

FeminineSingularDualPlural
Nominativeekatriṃśat ekatriṃśatau ekatriṃśataḥ
Vocativeekatriṃśat ekatriṃśatau ekatriṃśataḥ
Accusativeekatriṃśatam ekatriṃśatau ekatriṃśataḥ
Instrumentalekatriṃśatā ekatriṃśadbhyām ekatriṃśadbhiḥ
Dativeekatriṃśate ekatriṃśadbhyām ekatriṃśadbhyaḥ
Ablativeekatriṃśataḥ ekatriṃśadbhyām ekatriṃśadbhyaḥ
Genitiveekatriṃśataḥ ekatriṃśatoḥ ekatriṃśatām
Locativeekatriṃśati ekatriṃśatoḥ ekatriṃśatsu

Compound ekatriṃśat -

Adverb -ekatriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria