सुबन्तावली ?एकत्रिंशक

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकत्रिंशकम् एकत्रिंशके एकत्रिंशकानि
सम्बोधनम्एकत्रिंशक एकत्रिंशके एकत्रिंशकानि
द्वितीयाएकत्रिंशकम् एकत्रिंशके एकत्रिंशकानि
तृतीयाएकत्रिंशकेन एकत्रिंशकाभ्याम् एकत्रिंशकैः
चतुर्थीएकत्रिंशकाय एकत्रिंशकाभ्याम् एकत्रिंशकेभ्यः
पञ्चमीएकत्रिंशकात् एकत्रिंशकाभ्याम् एकत्रिंशकेभ्यः
षष्ठीएकत्रिंशकस्य एकत्रिंशकयोः एकत्रिंशकानाम्
सप्तमीएकत्रिंशके एकत्रिंशकयोः एकत्रिंशकेषु

समास एकत्रिंशक

अव्यय ॰एकत्रिंशकम् ॰एकत्रिंशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria