सुबन्तावली ?एकत्रिंशदक्षरा

Roma

स्त्रीएकद्विबहु
प्रथमाएकत्रिंशदक्षरा एकत्रिंशदक्षरे एकत्रिंशदक्षराः
सम्बोधनम्एकत्रिंशदक्षरे एकत्रिंशदक्षरे एकत्रिंशदक्षराः
द्वितीयाएकत्रिंशदक्षराम् एकत्रिंशदक्षरे एकत्रिंशदक्षराः
तृतीयाएकत्रिंशदक्षरया एकत्रिंशदक्षराभ्याम् एकत्रिंशदक्षराभिः
चतुर्थीएकत्रिंशदक्षरायै एकत्रिंशदक्षराभ्याम् एकत्रिंशदक्षराभ्यः
पञ्चमीएकत्रिंशदक्षरायाः एकत्रिंशदक्षराभ्याम् एकत्रिंशदक्षराभ्यः
षष्ठीएकत्रिंशदक्षरायाः एकत्रिंशदक्षरयोः एकत्रिंशदक्षराणाम्
सप्तमीएकत्रिंशदक्षरायाम् एकत्रिंशदक्षरयोः एकत्रिंशदक्षरासु

अव्यय ॰एकत्रिंशदक्षरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria