सुबन्तावली ?एकत्रिंशदक्षर

Roma

पुमान्एकद्विबहु
प्रथमाएकत्रिंशदक्षरः एकत्रिंशदक्षरौ एकत्रिंशदक्षराः
सम्बोधनम्एकत्रिंशदक्षर एकत्रिंशदक्षरौ एकत्रिंशदक्षराः
द्वितीयाएकत्रिंशदक्षरम् एकत्रिंशदक्षरौ एकत्रिंशदक्षरान्
तृतीयाएकत्रिंशदक्षरेण एकत्रिंशदक्षराभ्याम् एकत्रिंशदक्षरैः एकत्रिंशदक्षरेभिः
चतुर्थीएकत्रिंशदक्षराय एकत्रिंशदक्षराभ्याम् एकत्रिंशदक्षरेभ्यः
पञ्चमीएकत्रिंशदक्षरात् एकत्रिंशदक्षराभ्याम् एकत्रिंशदक्षरेभ्यः
षष्ठीएकत्रिंशदक्षरस्य एकत्रिंशदक्षरयोः एकत्रिंशदक्षराणाम्
सप्तमीएकत्रिंशदक्षरे एकत्रिंशदक्षरयोः एकत्रिंशदक्षरेषु

समास एकत्रिंशदक्षर

अव्यय ॰एकत्रिंशदक्षरम् ॰एकत्रिंशदक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria