सुबन्तावली ?एकतोदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकतोदत् एकतोदन्ती एकतोदती एकतोदन्ति
सम्बोधनम्एकतोदत् एकतोदन्ती एकतोदती एकतोदन्ति
द्वितीयाएकतोदत् एकतोदन्ती एकतोदती एकतोदन्ति
तृतीयाएकतोदता एकतोदद्भ्याम् एकतोदद्भिः
चतुर्थीएकतोदते एकतोदद्भ्याम् एकतोदद्भ्यः
पञ्चमीएकतोदतः एकतोदद्भ्याम् एकतोदद्भ्यः
षष्ठीएकतोदतः एकतोदतोः एकतोदताम्
सप्तमीएकतोदति एकतोदतोः एकतोदत्सु

अव्यय ॰एकतोदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria