सुबन्तावली ?एकतेजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकतेजनम् एकतेजने एकतेजनानि
सम्बोधनम्एकतेजन एकतेजने एकतेजनानि
द्वितीयाएकतेजनम् एकतेजने एकतेजनानि
तृतीयाएकतेजनेन एकतेजनाभ्याम् एकतेजनैः
चतुर्थीएकतेजनाय एकतेजनाभ्याम् एकतेजनेभ्यः
पञ्चमीएकतेजनात् एकतेजनाभ्याम् एकतेजनेभ्यः
षष्ठीएकतेजनस्य एकतेजनयोः एकतेजनानाम्
सप्तमीएकतेजने एकतेजनयोः एकतेजनेषु

समास एकतेजन

अव्यय ॰एकतेजनम् ॰एकतेजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria