सुबन्तावली ?एकतत्परा

Roma

स्त्रीएकद्विबहु
प्रथमाएकतत्परा एकतत्परे एकतत्पराः
सम्बोधनम्एकतत्परे एकतत्परे एकतत्पराः
द्वितीयाएकतत्पराम् एकतत्परे एकतत्पराः
तृतीयाएकतत्परया एकतत्पराभ्याम् एकतत्पराभिः
चतुर्थीएकतत्परायै एकतत्पराभ्याम् एकतत्पराभ्यः
पञ्चमीएकतत्परायाः एकतत्पराभ्याम् एकतत्पराभ्यः
षष्ठीएकतत्परायाः एकतत्परयोः एकतत्पराणाम्
सप्तमीएकतत्परायाम् एकतत्परयोः एकतत्परासु

अव्यय ॰एकतत्परम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria