Declension table of ekatatpara

Deva

MasculineSingularDualPlural
Nominativeekatatparaḥ ekatatparau ekatatparāḥ
Vocativeekatatpara ekatatparau ekatatparāḥ
Accusativeekatatparam ekatatparau ekatatparān
Instrumentalekatatpareṇa ekatatparābhyām ekatatparaiḥ ekatatparebhiḥ
Dativeekatatparāya ekatatparābhyām ekatatparebhyaḥ
Ablativeekatatparāt ekatatparābhyām ekatatparebhyaḥ
Genitiveekatatparasya ekatatparayoḥ ekatatparāṇām
Locativeekatatpare ekatatparayoḥ ekatatpareṣu

Compound ekatatpara -

Adverb -ekatatparam -ekatatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria