Declension table of ekatama

Deva

MasculineSingularDualPlural
Nominativeekatamaḥ ekatamau ekatamāḥ
Vocativeekatama ekatamau ekatamāḥ
Accusativeekatamam ekatamau ekatamān
Instrumentalekatamena ekatamābhyām ekatamaiḥ ekatamebhiḥ
Dativeekatamāya ekatamābhyām ekatamebhyaḥ
Ablativeekatamāt ekatamābhyām ekatamebhyaḥ
Genitiveekatamasya ekatamayoḥ ekatamānām
Locativeekatame ekatamayoḥ ekatameṣu

Compound ekatama -

Adverb -ekatamam -ekatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria