Declension table of ekata

Deva

MasculineSingularDualPlural
Nominativeekataḥ ekatau ekatāḥ
Vocativeekata ekatau ekatāḥ
Accusativeekatam ekatau ekatān
Instrumentalekatena ekatābhyām ekataiḥ ekatebhiḥ
Dativeekatāya ekatābhyām ekatebhyaḥ
Ablativeekatāt ekatābhyām ekatebhyaḥ
Genitiveekatasya ekatayoḥ ekatānām
Locativeekate ekatayoḥ ekateṣu

Compound ekata -

Adverb -ekatam -ekatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria