सुबन्तावली एकस्तम्भ

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकस्तम्भम् एकस्तम्भे एकस्तम्भानि
सम्बोधनम्एकस्तम्भ एकस्तम्भे एकस्तम्भानि
द्वितीयाएकस्तम्भम् एकस्तम्भे एकस्तम्भानि
तृतीयाएकस्तम्भेन एकस्तम्भाभ्याम् एकस्तम्भैः
चतुर्थीएकस्तम्भाय एकस्तम्भाभ्याम् एकस्तम्भेभ्यः
पञ्चमीएकस्तम्भात् एकस्तम्भाभ्याम् एकस्तम्भेभ्यः
षष्ठीएकस्तम्भस्य एकस्तम्भयोः एकस्तम्भानाम्
सप्तमीएकस्तम्भे एकस्तम्भयोः एकस्तम्भेषु

समास एकस्तम्भ

अव्यय ॰एकस्तम्भम् ॰एकस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria