सुबन्तावली ?एकसती

Roma

स्त्रीएकद्विबहु
प्रथमाएकसती एकसत्यौ एकसत्यः
सम्बोधनम्एकसति एकसत्यौ एकसत्यः
द्वितीयाएकसतीम् एकसत्यौ एकसतीः
तृतीयाएकसत्या एकसतीभ्याम् एकसतीभिः
चतुर्थीएकसत्यै एकसतीभ्याम् एकसतीभ्यः
पञ्चमीएकसत्याः एकसतीभ्याम् एकसतीभ्यः
षष्ठीएकसत्याः एकसत्योः एकसतीनाम्
सप्तमीएकसत्याम् एकसत्योः एकसतीषु

समास एकसति एकसती

अव्यय ॰एकसति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria