सुबन्तावली ?एकसर्गा

Roma

स्त्रीएकद्विबहु
प्रथमाएकसर्गा एकसर्गे एकसर्गाः
सम्बोधनम्एकसर्गे एकसर्गे एकसर्गाः
द्वितीयाएकसर्गाम् एकसर्गे एकसर्गाः
तृतीयाएकसर्गया एकसर्गाभ्याम् एकसर्गाभिः
चतुर्थीएकसर्गायै एकसर्गाभ्याम् एकसर्गाभ्यः
पञ्चमीएकसर्गायाः एकसर्गाभ्याम् एकसर्गाभ्यः
षष्ठीएकसर्गायाः एकसर्गयोः एकसर्गाणाम्
सप्तमीएकसर्गायाम् एकसर्गयोः एकसर्गासु

अव्यय ॰एकसर्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria