Declension table of ?ekasaptatī

Deva

FeminineSingularDualPlural
Nominativeekasaptatī ekasaptatyau ekasaptatyaḥ
Vocativeekasaptati ekasaptatyau ekasaptatyaḥ
Accusativeekasaptatīm ekasaptatyau ekasaptatīḥ
Instrumentalekasaptatyā ekasaptatībhyām ekasaptatībhiḥ
Dativeekasaptatyai ekasaptatībhyām ekasaptatībhyaḥ
Ablativeekasaptatyāḥ ekasaptatībhyām ekasaptatībhyaḥ
Genitiveekasaptatyāḥ ekasaptatyoḥ ekasaptatīnām
Locativeekasaptatyām ekasaptatyoḥ ekasaptatīṣu

Compound ekasaptati - ekasaptatī -

Adverb -ekasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria