Declension table of ekasaptata

Deva

NeuterSingularDualPlural
Nominativeekasaptatam ekasaptate ekasaptatāni
Vocativeekasaptata ekasaptate ekasaptatāni
Accusativeekasaptatam ekasaptate ekasaptatāni
Instrumentalekasaptatena ekasaptatābhyām ekasaptataiḥ
Dativeekasaptatāya ekasaptatābhyām ekasaptatebhyaḥ
Ablativeekasaptatāt ekasaptatābhyām ekasaptatebhyaḥ
Genitiveekasaptatasya ekasaptatayoḥ ekasaptatānām
Locativeekasaptate ekasaptatayoḥ ekasaptateṣu

Compound ekasaptata -

Adverb -ekasaptatam -ekasaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria