सुबन्तावली ?एकसम्प्रत्यय

Roma

पुमान्एकद्विबहु
प्रथमाएकसम्प्रत्ययः एकसम्प्रत्ययौ एकसम्प्रत्ययाः
सम्बोधनम्एकसम्प्रत्यय एकसम्प्रत्ययौ एकसम्प्रत्ययाः
द्वितीयाएकसम्प्रत्ययम् एकसम्प्रत्ययौ एकसम्प्रत्ययान्
तृतीयाएकसम्प्रत्ययेन एकसम्प्रत्ययाभ्याम् एकसम्प्रत्ययैः एकसम्प्रत्ययेभिः
चतुर्थीएकसम्प्रत्ययाय एकसम्प्रत्ययाभ्याम् एकसम्प्रत्ययेभ्यः
पञ्चमीएकसम्प्रत्ययात् एकसम्प्रत्ययाभ्याम् एकसम्प्रत्ययेभ्यः
षष्ठीएकसम्प्रत्ययस्य एकसम्प्रत्यययोः एकसम्प्रत्ययानाम्
सप्तमीएकसम्प्रत्यये एकसम्प्रत्यययोः एकसम्प्रत्ययेषु

समास एकसम्प्रत्यय

अव्यय ॰एकसम्प्रत्ययम् ॰एकसम्प्रत्ययात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria