सुबन्तावली ?एकसंवत्सर

Roma

पुमान्एकद्विबहु
प्रथमाएकसंवत्सरः एकसंवत्सरौ एकसंवत्सराः
सम्बोधनम्एकसंवत्सर एकसंवत्सरौ एकसंवत्सराः
द्वितीयाएकसंवत्सरम् एकसंवत्सरौ एकसंवत्सरान्
तृतीयाएकसंवत्सरेण एकसंवत्सराभ्याम् एकसंवत्सरैः एकसंवत्सरेभिः
चतुर्थीएकसंवत्सराय एकसंवत्सराभ्याम् एकसंवत्सरेभ्यः
पञ्चमीएकसंवत्सरात् एकसंवत्सराभ्याम् एकसंवत्सरेभ्यः
षष्ठीएकसंवत्सरस्य एकसंवत्सरयोः एकसंवत्सराणाम्
सप्तमीएकसंवत्सरे एकसंवत्सरयोः एकसंवत्सरेषु

समास एकसंवत्सर

अव्यय ॰एकसंवत्सरम् ॰एकसंवत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria