Declension table of ekarūpatva

Deva

NeuterSingularDualPlural
Nominativeekarūpatvam ekarūpatve ekarūpatvāni
Vocativeekarūpatva ekarūpatve ekarūpatvāni
Accusativeekarūpatvam ekarūpatve ekarūpatvāni
Instrumentalekarūpatvena ekarūpatvābhyām ekarūpatvaiḥ
Dativeekarūpatvāya ekarūpatvābhyām ekarūpatvebhyaḥ
Ablativeekarūpatvāt ekarūpatvābhyām ekarūpatvebhyaḥ
Genitiveekarūpatvasya ekarūpatvayoḥ ekarūpatvānām
Locativeekarūpatve ekarūpatvayoḥ ekarūpatveṣu

Compound ekarūpatva -

Adverb -ekarūpatvam -ekarūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria