सुबन्तावली ?एकरात्रीण

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकरात्रीणम् एकरात्रीणे एकरात्रीणानि
सम्बोधनम्एकरात्रीण एकरात्रीणे एकरात्रीणानि
द्वितीयाएकरात्रीणम् एकरात्रीणे एकरात्रीणानि
तृतीयाएकरात्रीणेन एकरात्रीणाभ्याम् एकरात्रीणैः
चतुर्थीएकरात्रीणाय एकरात्रीणाभ्याम् एकरात्रीणेभ्यः
पञ्चमीएकरात्रीणात् एकरात्रीणाभ्याम् एकरात्रीणेभ्यः
षष्ठीएकरात्रीणस्य एकरात्रीणयोः एकरात्रीणानाम्
सप्तमीएकरात्रीणे एकरात्रीणयोः एकरात्रीणेषु

समास एकरात्रीण

अव्यय ॰एकरात्रीणम् ॰एकरात्रीणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria